The Sanskrit Reader Companion

Show Summary of Solutions

Input: anantaśāstram bahuveditavyam alpaśca kālaḥ bahavaśca vighnāḥ yatsārabhūtam tadupāsitavyam haṃsaḥ yathā kṣīramivāmbumiśram

Sentence: अनन्तशास्त्रम् बहुवेदितव्यम् अल्पश्च कालः बहवश्च विघ्नाः यत्सारभूतम् तदुपासितव्यम् हंसः यथा क्षीरमिवाम्बुमिश्रम्
अनन्त शास्त्रम् बहु वेदितव्यम् अल्पः कालः बहवः विघ्नाः यत् सार भूतम् तत् उपासितव्यम् हंसः यथा क्षीरम् इव अम्बु मिश्रम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria